No edit permissions for Čeština

SLOKA 7

ṣaṣṭhaś ca cakṣuṣaḥ putraś
cākṣuṣo nāma vai manuḥ
pūru-pūruṣa-sudyumna-
pramukhāś cākṣuṣātmajāḥ

ṣaṣṭhaḥ—šestý; ca—a; cakṣuṣaḥ—Cakṣua; putraḥ—syn; cākṣuṣaḥ — Cākṣuṣa; nāma—jménem; vai—vskutku; manuḥ—Manu; pūru—Pūru; pūruṣa—Pūruṣa; sudyumna—Sudyumna; pramukhāḥ—kteří byli vedení; cākṣuṣa-ātma-jāḥ—synové Cākṣuṣi.

Šestý Manu byl syn Cakṣua známý jako Cākṣuṣa. Měl velice mnoho synů v čele s Pūruem, Pūruṣou a Sudyumnou.

« Previous Next »