No edit permissions for Español

Text 26

śrī-śuka uvāca
iti devān samādiśya
bhagavān puruṣottamaḥ
teṣām antardadhe rājan
svacchanda-gatir īśvaraḥ


śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī dijo; iti—así; devān—a todos los semidioses; samādiśya—tras aconsejar; bhagavān—la Suprema Personalidad de Dios; puruṣa-uttamaḥ—la mejor de todas las personas; teṣām—de ellos; antardadhe—desapareció; rājan—¡oh, rey!; svacchanda—libres; gatiḥ—cuyos movimientos; īśvaraḥ—la Personalidad de Dios.


Śukadeva Gosvāmī continuó: ¡Oh, rey Parīkṣit!, después de dar esos consejos a los semidioses, la independiente Suprema Personalidad de Dios, la mejor de todas las entidades vivientes, desapareció de su vista.

« Previous Next »