No edit permissions for Español

Text 1

śrī-bādarāyaṇir uvāca
ailasya corvaśī-garbhāt
ṣaḍ āsann ātmajā nṛpa
āyuḥ śrutāyuḥ satyāyū
rayo ’tha vijayo jayaḥ

śrī-bādarāyaṇiḥ uvāca—Śrī Śukadeva Gosvāmī dijo; ailasya—de Purūravā; ca—también; urvaśī-garbhāt—del vientre de Urvaśī; ṣaṭ—seis; āsan—hubo; ātmajāḥ—hijos; nṛpa—¡oh, rey Parīkṣit!; āyuḥ—Āyu; śrutāyuḥ—Śrutāyu; satyāyuḥ—Satyāyu; rayaḥ—Raya; atha—así como; vijayaḥ—Vijaya; jayaḥ—Jaya.

Śukadeva Gosvāmī dijo: ¡Oh, rey Parīkṣit!, Purūravā engendró seis hijos en el vientre de Urvaśī. Sus nombres fueron: Āyu, Śrutāyu, Satyāyu, Raya, Vijaya y Jaya.

« Previous Next »