No edit permissions for Hebrew

Text 1

śrī-bādarāyaṇir uvāca
ailasya corvaśī-garbhāt
ṣaḍ āsann ātmajā nṛpa
āyuḥ śrutāyuḥ satyāyū
rayo ’tha vijayo jayaḥ

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; ailasya — of Purūravā; ca — also; urvaśī-garbhāt — from the womb of Urvaśī; ṣaṭ — six; āsan — there were; ātmajāḥ — sons; nṛpa — O King Parīkṣit; āyuḥ — Āyu; śrutāyuḥ — Śrutāyu; satyāyuḥ — Satyāyu; rayaḥ — Raya; atha — as well as; vijayaḥ — Vijaya; jayaḥ — Jaya.

Śukadeva Gosvāmī continued: O King Parīkṣit, from the womb of Urvaśī, six sons were generated by Purūravā. Their names were Āyu, Śrutāyu, Satyāyu, Raya, Vijaya and Jaya.

« Previous Next »