No edit permissions for Español

Text 12

vijayas tasya sambhūtyāṁ
tato dhṛtir ajāyata
tato dhṛtavratas tasya
satkarmādhirathas tataḥ


vijayaḥ—Vijaya; tasya—de él (de Jayadratha); sambhūtyām—en el vientre de la esposa; tataḥ—a continuación (de Vijaya); dhṛtiḥ—Dhṛti; ajāyata—nació; tataḥ—de él (de Dhṛti); dhṛtavrataḥ—un hijo llamado Dhṛtavrata; tasya—de él (de Dhṛtavrata); satkarmā—Satkarmā; adhirathaḥ—Adhiratha; tataḥ—de él (de Satkarmā).


Jayadratha engendró a Vijaya en el vientre de su esposa Sambhūti, y de Vijaya nació Dhṛti. De Dhṛti nació Dhṛtavrata; de Dhṛtavrata, Satkarmā; y de Satkarmā, Adhiratha.

« Previous Next »