No edit permissions for Português

VERSO 12

vijayas tasya sambhūtyāṁ
tato dhṛtir ajāyata
tato dhṛtavratas tasya
satkarmādhirathas tataḥ

vijayaḥ — Vijaya; tasya — dele (Jayadratha); sambhūtyām — no ventre da esposa; tataḥ — em seguida (de Vijaya); dhṛtiḥ — Dhṛti; ajāyata — nasceu; tataḥ — dele (Dhṛti); dhṛtavrataḥ — um filho chamado Dhṛta­vrata; tasya — dele (Dhṛtavrata); satkarmā — Satkarmā; adhirathaḥ — Adhiratha; tataḥ — dele (Satkarmā).

Jayadratha gerou no ventre de sua esposa Sambhūti seu filho Vi­jaya, e de Vijaya nasceu Dhṛti. De Dhṛti, veio Dhṛtavrata; de Dhṛtavrata, Satkarmā, e de Satkarmā, Adhiratha.

« Previous Next »