No edit permissions for Español

Text 28

jayadhvajāt tālajaṅghas
tasya putra-śataṁ tv abhūt
kṣatraṁ yat tālajaṅghākhyam
aurva-tejopasaṁhṛtam


jayadhvajāt—de Jayadhvaja; tālajaṅghaḥ—un hijo llamado Tālajaṅgha; tasya—de él (de Tālajaṅgha); putra-śatam—cien hijos; tu—en verdad; abhūt—nacieron; kṣatram—una dinastía de kṣatriyasyat—que; tālajaṅgha-ākhyam—conocidos con el nombre de Tālajaṅghas; aurva-tejaḥ—que eran muy poderosos; upasaṁhṛtam—fueron matados por Mahārāja Sagara.


Jayadhvaja tuvo un hijo que se llamó Tālajaṅgha, que tuvo cien hijos. Todos los kṣatriyas de esa dinastía Tālajaṅgha fueron destruidos por Mahārāja Sagara mediante el poder que recibió de Aurva Ṛṣi.

« Previous Next »