No edit permissions for Español

Text 27

tasya putra-sahasreṣu
pañcaivorvaritā mṛdhe
jayadhvajaḥ śūraseno
vṛṣabho madhur ūrjitaḥ


tasya—de él (de Kārtavīryārjuna); putra-sahasreṣu—de entre los mil hijos; pañca—cinco; eva—solamente; urvaritāḥ—quedaron vivos;mṛdhe—en un combate (con Paraśurāma); jayadhvajaḥ—Jayadhvaja; śūrasenaḥ—Śūrasena; vṛṣabhaḥ—Vṛṣabha; madhuḥ—Madhu;ūrjitaḥ—y Ūrjita.


De los mil hijos de Kārtavīryārjuna, solo cinco quedaron vivos después del combate con Paraśurāma. Sus nombres fueron Jayadhvaja, Śūrasena, Vṛṣabha, Madhu y Ūrjita.

« Previous Next »