No edit permissions for Español

Texts 3-4

krathasya kuntiḥ putro ’bhūd
vṛṣṇis tasyātha nirvṛtiḥ
tato daśārho nāmnābhūt
tasya vyomaḥ sutas tataḥ

jīmūto vikṛtis tasya
yasya bhīmarathaḥ sutaḥ
tato navarathaḥ putro
jāto daśarathas tataḥ


krathasya—de Kratha; kuntiḥ—Kunti; putraḥ—un hijo; abhūt—nació; vṛṣṇiḥ—Vṛṣṇi; tasya—suyo; atha—entonces;nirvṛtiḥ—Nirvṛti; tataḥ—de él; daśārhaḥ—Daśārha; nāmnā—de nombre; abhūt—nació; tasya—de él; vyomaḥ—Vyoma;sutaḥ—un hijo; tataḥ—de él; jīmūtaḥ—Jīmūta; vikṛtiḥ—Vikṛti; tasya—suyo (hijo de Jīmūta); yasya—de quien (de Vikṛti);bhīmarathaḥ—Bhīmaratha; sutaḥ—un hijo; tataḥ—de él (de Bhīmaratha); navarathaḥ—Navaratha; putraḥ—un hijo; jātaḥ—nació; daśarathaḥ—Daśaratha; tataḥ—de él.


El hijo de Kratha fue Kunti; el hijo de Kunti, Vṛṣṇi; el hijo de Vṛṣṇi, Nirvṛti; y el hijo de Nirvṛti, Daśārha. De Daśārha nació Vyoma; de Vyoma, Jīmūta; de Jīmūta, Vikṛti; de Vikṛti, Bhīmaratha; de Bhīmaratha, Navaratha; y de Navaratha, Daśaratha.

« Previous Next »