No edit permissions for Português

VERSOS 3-4

krathasya kuntiḥ putro ’bhūd
vṛṣṇis tasyātha nirvṛtiḥ
tato daśārho nāmnābhūt
tasya vyomaḥ sutas tataḥ

jīmūto vikṛtis tasya
yasya bhīmarathaḥ sutaḥ
tato navarathaḥ putro
jāto daśarathas tataḥ

krathasya — de Kratha; kuntiḥ — Kunti; putraḥ — um filho; abhūt — nasceu; vṛṣṇiḥ — Vṛṣṇi; tasya — seu; atha — depois; nirvṛtiḥ — Nirvṛti; tataḥ — dele; daśārhaḥ — Daśārha; nāmnā — chamado; abhūt — nasceu; tasya — dele; vyomaḥ — Vyoma; sutaḥ — um filho; tataḥ — dele; jīmūtaḥ — Jīmūta; vikṛtiḥ — Vikṛti; tasya — seu (filho de Jīmūta); yasya — de quem (Vikṛti); bhīmarathaḥ — Bhīmaratha; sutaḥ — um filho; tataḥ — dele (Bhīmaratha); navarathaḥ — Navaratha; putraḥ — um filho; jātaḥ — nasceu; daśarathaḥ — Daśaratha; tataḥ — dele.

O filho de Kratha foi Kunti; o filho de Kunti, Vṛṣṇi; o filho de Vṛṣṇi, Nirvṛti, e o filho de Nirvṛti, Daśārha. De Daśārha, surgiu Vyoma; de Vyoma, Jīmūta; de Jīmūta, Vikṛti; de Vikṛti, Bhīmaratha; de Bhīmaratha, Navaratha, e de Navaratha, Daśaratha.

« Previous Next »