No edit permissions for Español

Texts 6-8

puruhotras tv anoḥ putras
tasyāyuḥ sātvatas tataḥ
bhajamāno bhajir divyo
vṛṣṇir devāvṛdho ’ndhakaḥ

sātvatasya sutāḥ sapta
mahābhojaś ca māriṣa
bhajamānasya nimlociḥ
kiṅkaṇo dhṛṣṭir eva ca

ekasyām ātmajāḥ patnyām
anyasyāṁ ca trayaḥ sutāḥ
śatājic ca sahasrājid
ayutājid iti prabho


puruhotraḥ—Puruhotra; tu—en verdad; anoḥ—de Anu; putraḥ—el hijo; tasya—de él (de Puruhotra); ayuḥ—Ayu; sātvataḥ—Sātvata; tataḥ—de él (de Ayu); bhajamānaḥ—Bhajamāna; bhajiḥ—Bhaji; divyaḥ—Divya; vṛṣṇiḥ—Vṛṣṇi; devā-vṛdhaḥ—Devāvṛdha; andhakaḥ—Andhaka; sātvatasya—de Sātvata; sutāḥ—hijos; sapta—siete; mahābhojaḥ ca—así como Mahābhoja; māriṣa—¡oh, gran rey!; bhajamānasya—de Bhajamāna; nimlociḥ—Nimloci; kiṅkaṇaḥ—Kiṅkaṇa; dhṛṣṭiḥ—Dhṛṣṭi; eva—en verdad; ca—también; ekasyām—nacidos de una esposa; ātmajāḥ—hijos; patnyām—con una esposa;anyasyām—otra; ca—también; trayaḥ—tres; sutāḥ—hijos; śatājit—Śatājit; ca—también; sahasrājit—Sahasrājit; ayutājit—Ayutājit; iti—así; prabho—¡oh, rey!


El hijo de Anu fue Puruhotra, el hijo de Puruhotra fue Ayu, y el hijo de Ayu fue Sātvata. ¡Oh, gran rey ārya!, Sātvata tuvo siete hijos: Bhajamāna, Bhaji, Divya, Vṛṣṇi, Devāvṛdha, Andhaka y Mahābhoja. Bhajamāna tuvo tres hijos con una de sus esposas: Nimloci, Kiṅkaṇa y Dhṛṣṭi; y otros tres con otra esposa: Śatājit, Sahasrājit y Ayutājit.

« Previous Next »