No edit permissions for Português

VERSOS 6-8

puruhotras tv anoḥ putras
tasyāyuḥ sātvatas tataḥ
bhajamāno bhajir divyo
vṛṣṇir devāvṛdho ’ndhakaḥ

sātvatasya sutāḥ sapta
mahābhojaś ca māriṣa
bhajamānasya nimlociḥ
kiṅkaṇo dhṛṣṭir eva ca

ekasyām ātmajāḥ patnyām
anyasyāṁ ca trayaḥ sutāḥ
śatājic ca sahasrājid
ayutājid iti prabho

puruhotraḥ — Puruhotra; tu — na verdade; anoḥ — de Anu; putraḥ — o filho; tasya — dele (Puruhotra); ayuḥ — Ayu; sātvataḥ — Sātvata; tataḥ — dele (Ayu); bhajamānaḥ — Bhajamāna; bhajiḥ — Bhaji; di­vyaḥ — Divya; vṛṣṇiḥ — Vṛṣṇi; devāvṛdhaḥ — Devāvṛdha; andhakaḥ — Andhaka; sātvatasya — de Sātvata; sutāḥ — filhos; sapta — sete; mahā­bhojaḥ ca — bem como Mahābhoja; māriṣa — ó grande rei; bhajamānasya — de Bhajamāna; nimlociḥ — Nimloci; kiṅkaṇaḥ — Kiṅkaṇa; dhṛṣṭiḥ — Dhṛṣṭi; eva — na verdade; ca — também; ekasyām — nascidos de uma esposa; ātmajāḥ — filhos; patnyām — de uma esposa; anyasyām — outra; ca — também; trayaḥ — três; sutāḥ — filhos; śatājit — Śatājit; ca — também; sahasrājit — Sahasrājit; ayutājit — Ayutājit; iti — assim; prabho — ó rei.

O filho de Anu foi Puruhotra, o filho de Puruhotra foi Ayu, e o filho de Ayu foi Sātvata. Ó grande rei ariano, Sātvata teve sete filhos, chamados Bhajamāna, Bhaji, Divya, Vṛṣṇi, Devāvṛdha, Andhaka e Mahābhoja. Em uma de suas esposas, Bhajamāna gerou três filhos – Nimloci, Kiṅkaṇa e Dhṛṣṭi. E de sua outra esposa, vieram três outros filhos – Śatājit, Sahasrājit e Ayutājit.

« Previous Next »