No edit permissions for Japanese

Text 12

mahā-viṣṇur jagat-kartā
māyayā yaḥ sṛjaty adaḥ
tasyāvatāra evāyam
advaitācārya īśvaraḥ

mahā-viṣṇuḥ — Mahā-Viṣṇu, the resting place of the efficient cause; jagat-kartā — the creator of the cosmic world; māyayā — by the illusory energy; yaḥ — who; sṛjati — creates; adaḥ — that universe; tasya — His; avatāraḥ — incarnation; eva — certainly; ayam — this; advaita-ācāryaḥ — Advaita Ācārya; īśvaraḥ — the Supreme Lord, the resting place of the material cause.

Lord Advaita Ācārya is the incarnation of Mahā-Viṣṇu, whose main function is to create the cosmic world through the actions of māyā.

« Previous Next »