No edit permissions for Čeština

Text 12

mahā-viṣṇur jagat-kartā
māyayā yaḥ sṛjaty adaḥ
tasyāvatāra evāyam
advaitācārya īśvaraḥ

mahā-viṣṇuḥ – Mahā-Viṣṇu, původce činné příčiny; jagat-kartā – stvořitel vesmíru; māyayā – pomocí matoucí energie; yaḥ – kdo; sṛjati – tvoří; adaḥ – tento vesmír; tasya – Jeho; avatāraḥ – inkarnace; eva – jistĕ; ayam – tento; advaita-ācāryaḥ – Advaita Ācārya; īśvaraḥ – Nejvyšší Pán, původce hmotné příčiny.

Pán Advaita Ācārya je inkarnací Mahā-Viṣṇua, jehož hlavní úlohou je stvořit kosmický svĕt skrze činnosti māyi.

« Previous Next »