No edit permissions for Japanese

Text 14

nānā apūrva bhakṣya-dravya prabhura yogya bhoga
vatsareka prabhu yāhā karena upayoga

nānā — various; apūrva — unparalleled; bhakṣya-dravya — eatables; prabhura — of Śrī Caitanya Mahāprabhu; yogya bhoga — just suitable for the eating; vatsareka — for one year; prabhu — Śrī Caitanya Mahāprabhu; yāhā — which; karena upayoga — uses.

Damayantī made varieties of unparalleled food just suitable for Lord Śrī Caitanya Mahāprabhu to eat. The Lord ate it continually for one year.

« Previous Next »