No edit permissions for Čeština

Text 14

nānā apūrva bhakṣya-dravya prabhura yogya bhoga
vatsareka prabhu yāhā karena upayoga

nānā – různá; apūrva – jedinečná; bhakṣya-dravya – jídla; prabhura – Śrī Caitanyi Mahāprabhua; yogya bhoga – vhodná k jídlu; vatsareka – celý rok; prabhu – Śrī Caitanya Mahāprabhu; yāhā – která; karena upayoga – používá.

Damayantī připravila různé druhy jedinečných jídel přesnĕ vhodných pro Śrī Caitanyu Mahāprabhua. Pán je jedl celý rok.

« Previous Next »