No edit permissions for Japanese

Text 36

tato rājñābhyanujñātaḥ
kṛṣṇayā saha-bandhubhiḥ
yayau dvāravatīṁ brahman
sārjuno yadubhir vṛtaḥ

tataḥ — thereafter; rājñā — by the King; abhyanujñātaḥ — being permitted; kṛṣṇayā — as well as by Draupadī; saha — along with; bandhubhiḥ — other relatives; yayau — went to; dvāravatīm — Dvārakā-dhāma; brahman — O brāhmaṇas; sa-arjunaḥ — along with Arjuna; yadubhiḥ — by the members of the Yadu dynasty; vṛtaḥ — surrounded.

おお、ソウナカよ。その後、主はユディシュトラ王、ドローパディー、その他の親戚たちに別れを告げて、ドワーラカーの街へと出発した。アルジュナとヤドゥ王家の者たちが主に付き添って共に出発した。

Thus end the Bhaktivedanta purports of the First Canto, Twelfth Chapter, of the Śrīmad-Bhāgavatam, entitled “Birth of Emperor Parīkṣit.”

« Previous