No edit permissions for Japanese

Text 32

tatra sañjayam āsīnaṁ
papracchodvigna-mānasaḥ
gāvalgaṇe kva nas tāto
vṛddho hīnaś ca netrayoḥ

tatra — there; sañjayam — unto Sañjaya; āsīnam — seated; papraccha — he inquired from; udvigna-mānasaḥ — filled with anxiety; gāvalgaṇe — the son of Gavalgaṇa, Sañjaya; kva — where is; naḥ — our; tātaḥ — uncle; vṛddhaḥ — old; hīnaḥ ca — and bereft of; netrayoḥ — the eyes.

マハラージ・ユディシュティラはとても心配になり、向こうに座っていたサンジャヤに向き直って、言った:おお、サンジャヤよ。私たちの年老いた盲目の叔父はどこへ行ったのか?

« Previous Next »