No edit permissions for Japanese

Text 2

tadā te bhrātaraḥ sarve
sadaśvaiḥ svarṇa-bhūṣitaiḥ
anvagacchan rathair viprā
vyāsa-dhaumyādayas tathā

tadā — at that time; te — all of them; bhrātaraḥ — the brothers; sarve — all together; sat-aśvaiḥ — drawn by first-class horses; svarṇa — gold; bhūṣitaiḥ — being decorated with; anvagacchan — followed one after another; rathaiḥ — on the chariots; viprāḥ — O brāhmaṇas; vyāsa — the sage Vyāsa; dhaumya — Dhaumya; ādayaḥ — and others; tathā — also.

その時彼のすべての兄弟は美しい二輪戦車に乗って後に従った。彼らの乗った二輪戦車は金で装飾された第1級の馬に引かれていた。彼らと共にヴィヤーサ、ドーミャ(パンダヴァの博識な祭司)のようなリシ、その他の者がいた。

« Previous Next »