No edit permissions for Japanese

Text 47

dvārakāyāṁ ca na stheyaṁ
bhavadbhiś ca sva-bandhubhiḥ
mayā tyaktāṁ yadu-purīṁ
samudraḥ plāvayiṣyati

dvārakāyām — in Dvārakā; ca — and; na stheyam — should not remain; bhavadbhiḥ — you; ca — and; sva-bandhubhiḥ — along with your relatives; mayā — by Me; tyaktām — abandoned; yadu-purīm — the capital of the Yadus; samudraḥ — the ocean; plāvayiṣyati — will drown.

You and your relatives should not remain in Dvārakā, the capital of the Yadus, because once I have abandoned that city it will be inundated by the ocean.

« Previous Next »