No edit permissions for Japanese

Text 13

suyaśā bhavitā tasya
saṅgataḥ suyaśaḥ-sutaḥ
śāliśūkas tatas tasya
somaśarmā bhaviṣyati
śatadhanvā tatas tasya
bhavitā tad-bṛhadrathaḥ

suyaśāḥ — Suyaśā; bhavitā — will be born; tasya — of him (Aśokavardhana); saṅgataḥ — Saṅgata; suyaśaḥ-sutaḥ — the son of Suyaśā; śāliśūkaḥ — Śāliśūka; tataḥ — next; tasya — of him (Śāliśūka); somaśarmā — Somaśarmā; bhaviṣyati — will be; śatadhanvā — Śatadhanvā; tataḥ — next; tasya — of him (Somaśarmā); bhavitā — will be; tat — of him (Śatadhanvā); bṛhadrathaḥ — Bṛhadratha.

Aśokavardhana will be followed by Suyaśā, whose son will be Saṅgata. His son will be Śāliśūka, Śāliśūka’s son will be Somaśarmā, and Somaśarmā’s son will be Śatadhanvā. His son will be known as Bṛhadratha.

« Previous Next »