No edit permissions for Japanese

Text 12

sa eva candraguptaṁ vai
dvijo rājye ’bhiṣekṣyati
tat-suto vārisāras tu
tataś cāśokavardhanaḥ

saḥ — he (Cāṇakya); eva — indeed; candraguptam — Prince Candragupta; vai — indeed; dvijaḥ — the brāhmaṇa; rājye — in the role of king; abhiṣekṣyati — will install; tat — of Candragupta; sutaḥ — the son; vārisāraḥ — Vārisāra; tu — and; tataḥ — following Vārisāra; ca — and; aśokavardhanaḥ — Aśokavardhana.

This brāhmaṇa will enthrone Candragupta, whose son will be named Vārisāra. The son of Vārisāra will be Aśokavardhana.

« Previous Next »