No edit permissions for Čeština

SLOKA 13

suyaśā bhavitā tasya
saṅgataḥ suyaśaḥ-sutaḥ
śāliśūkas tatas tasya
somaśarmā bhaviṣyati
śatadhanvā tatas tasya
bhavitā tad-bṛhadrathaḥ

suyaśāḥ  —  Suyaśā; bhavitā  —  se narodí; tasya  —  z nĕho (Aśokavardhany); saṅgataḥ  —  Saṅgata; suyaśaḥ-sutaḥ  —  syn Suyaśi; śāliśūkaḥ  —  Śāliśūka; tataḥ  —  další; tasya  —  z nĕho (Śāliśūky); somaśarmā  —  Somaśarmā; bhaviṣyati  —  bude; śatadhanvā  —  Śatadhanvā; tataḥ  —  další; tasya  —  z nĕho (Somaśarmy); bhavitā  —  bude; tat  —  z nĕho (Śatadhanvy); bṛhadrathaḥ  —  Bṛhadratha.

Po Aśokavardhanovi přijde Suyaśā, jehož synem bude Saṅgata. Jeho synem bude Śāliśūka, Śāliśūkovým synem bude Somaśarmā a Somaśarmovým synem bude Śatadhanvā. Jeho syn bude známý jako Bṛhadratha.

« Previous Next »