No edit permissions for Japanese

Texts 32-33

teṣāṁ trayodaśa sutā
bhavitāraś ca bāhlikāḥ
puṣpamitro ’tha rājanyo
durmitro ’sya tathaiva ca

eka-kālā ime bhū-pāḥ
saptāndhrāḥ sapta kauśalāḥ
vidūra-patayo bhāvyā
niṣadhās tata eva hi

teṣām — of them (Bhūtananda and the other kings of the Kilakilā dynasty); trayodaśa — thirteen; sutāḥ — sons; bhavitāraḥ — will be; ca — and; bāhlikāḥ — called the Bāhlikas; puṣpamitraḥ — Puṣpamitra; atha — then; rājanyaḥ — the king; durmitraḥ — Durmitra; asya — his (son); tathā — also; eva — indeed; ca — and; eka-kālāḥ — ruling at the same time; ime — these; bhū-pāḥ — kings; sapta — seven; andhrāḥ — Andhras; sapta — seven; kauśalāḥ — kings of Kauśala-deśa; vidūra-patayaḥ — rulers of Vidūra; bhāvyāḥ — will be; niṣadhāḥ — Niṣadhas; tataḥ — then (after the Bāhlikas); eva hi — indeed.

The Kilakilās will be followed by their thirteen sons, the Bāhlikas, and after them King Puṣpamitra, his son Durmitra, seven Andhras, seven Kauśalas and also kings of the Vidūra and Niṣadha provinces will separately rule in different parts of the world.

« Previous Next »