No edit permissions for Japanese

Text 35

sūta uvāca
ity arcito ’bhiṣṭutaś ca
muninā sūktayā girā
tam āha bhagavāñ charvaḥ
śarvayā cābhinanditaḥ

sūtaḥ uvāca — Sūta Gosvāmī said; iti — in these words; arcitaḥ — worshiped; abhiṣṭutaḥ — glorified; ca — and; muninā — by the sage; su-uktayā — well-spoken; girā — with words; tam — to him; āha — spoke; bhagavān śarvaḥ — Lord Śiva; śarvayā — by his consort, Śarvā; ca — and; abhinanditaḥ — encouraged.

Sūta Gosvāmī said: Thus worshiped and glorified by the eloquent statements of the sage Mārkaṇḍeya, Lord Śarva [Śiva], encouraged by his consort, replied to him as follows.

« Previous Next »