No edit permissions for Japanese

Text 34

aryamā pulaho ’thaujāḥ
prahetiḥ puñjikasthalī
nāradaḥ kacchanīraś ca
nayanty ete sma mādhavam

aryamā pulahaḥ athaujāḥ — Aryamā, Pulaha and Athaujā; prahetiḥ puñjikasthalī — Praheti and Puñjikasthalī; nāradaḥ kacchanīraḥ — Nārada and Kacchanīra; ca — also; nayanti — rule; ete — these; sma — indeed; mādhavam — the month of Mādhava (Vaiśākha).

Aryamā as the sun-god, Pulaha as the sage, Athaujā as the Yakṣa, Praheti as the Rākṣasa, Puñjikasthalī as the Apsarā, Nārada as the Gandharva and Kacchanīra as the Nāga rule the month of Mādhava.

« Previous Next »