No edit permissions for Japanese

Text 36

vasiṣṭho varuṇo rambhā
sahajanyas tathā huhūḥ
śukraś citrasvanaś caiva
śuci-māsaṁ nayanty amī

vasiṣṭhaḥ varuṇaḥ rambhā — Vasiṣṭha, Varuṇa and Rambhā; sahajanyaḥ — Sahajanya; tathā — also; huhūḥ — Hūhū; śukraḥ citrasvanaḥ — Śukra and Citrasvana; ca eva — as well; śuci-māsam — the month of Śuci (Āṣāḍha); nayanti — rule; amī — these.

Vasiṣṭha as the sage, Varuṇa as the sun-god, Rambhā as the Apsarā, Sahajanya as the Rākṣasa, Hūhū as the Gandharva, Śukra as the Nāga and Citrasvana as the Yakṣa rule the month of Śuci.

« Previous Next »