No edit permissions for Japanese

Text 37

indro viśvāvasuḥ śrotā
elāpatras tathāṅgirāḥ
pramlocā rākṣaso varyo
nabho-māsaṁ nayanty amī

indraḥ viśvāvasuḥ śrotāḥ — Indra, Viśvāvasu and Śrotā; elāpatraḥ — Elāpatra; tathā — and; aṅgirāḥ — Aṅgirā; pramlocā — Pramlocā; rākṣasaḥ varyaḥ — the Rākṣasa named Varya; nabhaḥ-māsam — the month of Nabhas (Śrāvaṇa); nayanti — rule; amī — these.

Indra as the sun-god, Viśvāvasu as the Gandharva, Śrotā as the Yakṣa, Elāpatra as the Nāga, Aṅgirā as the sage, Pramlocā as the Apsarā and Varya as the Rākṣasa rule the month of Nabhas.

« Previous Next »