No edit permissions for Čeština

SLOKA 36

vasiṣṭho varuṇo rambhā
sahajanyas tathā huhūḥ
śukraś citrasvanaś caiva
śuci-māsaṁ nayanty amī

vasiṣṭhaḥ varuṇaḥ rambhā  —  Vasiṣṭha, Varuṇa a Rambhā; sahajanyaḥ  —  Sahajanya; tathā  —  také; huhūḥ  —  Hūhū; śukraḥ citrasvanaḥ  —  Śukra a Citrasvana; ca eva  —  tak jako; śuci-māsam  —  mĕsíci Śuci (Āṣāḍha); nayanti  —  vládnou; amī  —  tito.

Vasiṣṭha jako mudrc, Varuṇa jako bůh slunce, Rambhā jako Apsarā, Sahajanya jako Rākṣasa, Hūhū jako Gandharva, Śukra jako Nāga a Citrasvana jako Yakṣa vládnou mĕsíci Śuci.

« Previous Next »