No edit permissions for Japanese

Text 38

vivasvān ugrasenaś ca
vyāghra āsāraṇo bhṛguḥ
anumlocā śaṅkhapālo
nabhasyākhyaṁ nayanty amī

vivasvān ugrasenaḥ — Vivasvān and Ugrasena; ca — also; vyāghraḥ āsāraṇaḥ bhṛguḥ — Vyāghra, Āsāraṇa and Bhṛgu; anumlocā śaṅkhapālaḥ — Anumlocā and Śaṅkhapāla; nabhasya-ākhyam — the month named Nabhasya (Bhādra); nayanti — rule; amī — these.

Vivasvān as the sun-god, Ugrasena as the Gandharva, Vyāghra as the Rākṣasa, Āsāraṇa as the Yakṣa, Bhṛgu as the sage, Anumlocā as the Apsarā and Śaṅkhapāla as the Nāga rule the month of Nabhasya.

« Previous Next »