No edit permissions for Čeština

SLOKA 38

vivasvān ugrasenaś ca
vyāghra āsāraṇo bhṛguḥ
anumlocā śaṅkhapālo
nabhasyākhyaṁ nayanty amī

vivasvān ugrasenaḥ  —  Vivasvān a Ugrasena; ca  —  také; vyāghraḥ āsāraṇaḥ bhṛguḥ  —  Vyāghra, Āsāraṇa a Bhṛgu; anumlocā śaṅkhapālaḥ  —  Anumlocā a Śaṅkhapāla; nabhasya-ākhyam  —  mĕsíci Nabhasya (Bhādra); nayanti  —  vládnou; amī  —  tito.

Vivasvān jako bůh slunce, Ugrasena jako Gandharva, Vyāghra jako Rākṣasa, Āsāraṇa jako Yakṣa, Bhṛgu jako mudrc, Anumlocā jako Apsarā a Śaṅkhapāla jako Nāga vládnou mĕsíci Nabhasya.

« Previous Next »