No edit permissions for Japanese

Text 42

bhagaḥ sphūrjo ’riṣṭanemir
ūrṇa āyuś ca pañcamaḥ
karkoṭakaḥ pūrvacittiḥ
puṣya-māsaṁ nayanty amī

bhagaḥ sphūrjaḥ ariṣṭanemiḥ — Bhaga, Sphūrja and Ariṣṭanemi; ūrṇaḥ — Ūrṇa; āyuḥ — Āyur; ca — and; pañcamaḥ — the fifth associate; karkoṭakaḥ pūrvacittiḥ — Karkoṭaka and Pūrvacitti; puṣya-māsam — the month of Puṣya; nayanti — rule; amī — these.

Bhaga as the sun-god, Sphūrja as the Rākṣasa, Ariṣṭanemi as the Gandharva, Ūrṇa as the Yakṣa, Āyur as the sage, Karkoṭaka as the Nāga and Pūrvacitti as the Apsarā rule the month of Puṣya.

« Previous Next »