No edit permissions for Čeština

SLOKA 42

bhagaḥ sphūrjo ’riṣṭanemir
ūrṇa āyuś ca pañcamaḥ
karkoṭakaḥ pūrvacittiḥ
puṣya-māsaṁ nayanty amī

bhagaḥ sphūrjaḥ ariṣṭanemiḥ  —  Bhaga, Sphūrja a Ariṣṭanemi; ūrṇaḥ  —  Ūrṇa; āyuḥ  —  Āyur; ca  —  a; pañcamaḥ  —  pátý společník; karkoṭakaḥ pūrvacittiḥ  —  Karkoṭaka a Pūrvacitti; puṣya-māasam  —  mĕsíci Puṣya; nayanti  —  vládnou; amī  —  tito.

Bhaga jako bůh slunce, Sphūrja jako Rākṣasa, Ariṣṭanemi jako Gandharva, Ūrṇa jako Yakṣa, Āyur jako mudrc, Karkoṭaka jako Nāga a Pūrvacitti jako Apsarā vládnou mĕsíci Puṣya.

« Previous Next »