No edit permissions for Japanese

Text 36

mathurāyāṁ nivasatā
yadu-cakrasya yat priyam
kṛtam uddhava-rāmābhyāṁ
yutena hariṇā dvijāḥ

mathurāyām — in Mathurā; nivasatā — by Him who was residing; yadu-cakrasya — for the circle of Yadus; yat — which; priyam — gratifying; kṛtam — was done; uddhava-rāmābhyām — with Uddhava and Balarāma; yutena — joined; hariṇā — by Lord Hari; dvijāḥ — O brāhmaṇas.

Then, O brāhmaṇas, this scripture recounts how Lord Hari, while residing in Mathurā in the company of Uddhava and Balarāma, performed pastimes for the satisfaction of the Yadu dynasty.

« Previous Next »