No edit permissions for Japanese

Texts 54-56

pailaḥ sva-saṁhitām ūce
indrapramitaye muniḥ
bāṣkalāya ca so ’py āha
śiṣyebhyaḥ saṁhitāṁ svakām

caturdhā vyasya bodhyāya
yājñavalkyāya bhārgava
parāśarāyāgnimitra
indrapramitir ātmavān

adhyāpayat saṁhitāṁ svāṁ
māṇḍūkeyam ṛṣiṁ kavim
tasya śiṣyo devamitraḥ
saubhary-ādibhya ūcivān

pailaḥ — Paila; sva-saṁhitām — his own collection; ūce — spoke; indrapramitaye — to Indrapramiti; muniḥ — the sage; bāṣkalāya — to Bāṣkala; ca — and; saḥ — he (Bāṣkala); api — moreover; āha — spoke; śiṣyebhyaḥ — to his disciples; saṁhitām — the collection; svakām — his own; caturdhā — in four parts; vyasya — dividing; bodhyāya — to Bodhya; yājñavalkyāya — to Yājñavalkya; bhārgava — O descendant of Bhṛgu (Śaunaka); parāśarāya — to Parāśara; agnimitre — to Agnimitra; indrapramitiḥ — Indrapramiti; ātma-vān — the self-controlled; adhyāpayat — taught; saṁhitām — the collection; svām — his; māṇḍūkeyam — to Māṇḍūkeya; ṛṣim — the sage; kavim — scholarly; tasya — of him (Māṇḍūkeya); śiṣyaḥ — the disciple; devamitraḥ — Devamitra; saubhari-ādibhyaḥ — to Saubhari and others; ūcivān — spoke.

After dividing his saṁhitā into two parts, the wise Paila spoke it to Indrapramiti and Bāṣkala. Bāṣkala further divided his collection into four parts, O Bhārgava, and instructed them to his disciples Bodhya, Yājñavalkya, Parāśara and Agnimitra. Indrapramiti, the self-controlled sage, taught his saṁhitā to the learned mystic Māṇḍūkeya, whose disciple Devamitra later passed down the divisions of the Ṛg Veda to Saubhari and others.

According to Śrīla Śrīdhara Svāmī, Māṇḍūkeya was the son of Indrapramiti, from whom he received Vedic knowledge.

« Previous Next »