No edit permissions for Korean

원문 24

yadā candraś ca sūryaś ca
tathā tiṣya-bṛhaspatī
eka-rāśau sameṣyanti
bhaviṣyati tadā kṛtam

yadā — when; candraḥ — the moon; ca — and; sūryaḥ — the sun; ca — and; tathā — also; tiṣya — the asterism Tiṣyā (more commonly known as Puṣyā, extending from 3° 20´ to 16° 40´ Cancer); bṛhaspatī — and the planet Jupiter; eka-rāśau — in the same constellation (Cancer); sameṣyanti — will enter simultaneously; bhaviṣyati — will be; tadā — then; kṛtam — Satya-yuga.

달과 태양, 브리하스빠띠가 깔까따라는 별에 함께 있을 때, 이 셋이 동시에 달이 머무는 뿌샤에 들어올 때, 바로 그 순간 사땨 혹은 끄리따가 시작될 것입니다.

« Previous Next »