No edit permissions for Korean

원문 23

yadāvatīrṇo bhagavān
kalkir dharma-patir hariḥ
kṛtaṁ bhaviṣyati tadā
prajā-sūtiś ca sāttvikī

yadā — when; avatīrṇaḥ — incarnates; bhagavān — the Supreme Lord; kalkiḥ — Kalki; dharma-patiḥ — the master of religion; hariḥ — the Supreme Personality of Godhead; kṛtam — Satya-yuga; bhaviṣyati — will begin; tadā — then; prajā-sūtiḥ — the creation of progeny; ca — and; sāttvikī — in the mode of goodness.

지고한 주께서 종교의 유지자, 깔끼로서 지구상에 현현하시어 사땨 유가가 시작될 것이고 인류 사회는 선성의 자손을 많이 낳을 것입니다.

« Previous Next »