No edit permissions for Korean

Text 1

śrī-śuka uvāca
manur vivasvataḥ putraḥ
śrāddhadeva iti śrutaḥ
saptamo vartamāno yas
tad-apatyāni me śṛṇu

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; manuḥ — Manu; vivasvataḥ — of the sun-god; putraḥ — son; śrāddhadevaḥ — as Śrāddhadeva; iti — thus; śrutaḥ — known, celebrated; saptamaḥ — seventh; vartamānaḥ — at the present moment; yaḥ — he who; tat — his; apatyāni — children; me — from me; śṛṇu — just hear.

Śukadeva Gosvāmī said: The present Manu, who is named Śrāddhadeva, is the son of Vivasvān, the predominating deity on the sun planet. Śrāddhadeva is the seventh Manu. Now please hear from me as I describe his sons.

« Previous Next »