No edit permissions for Español

Text 1

śrī-śuka uvāca
manur vivasvataḥ putraḥ
śrāddhadeva iti śrutaḥ
saptamo vartamāno yas
tad-apatyāni me śṛṇu


śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī dijo; manuḥ—manuvivasvataḥ—del dios del Sol; putraḥ—hijo; śrāddhadevaḥ—como Śrāddhadeva; iti—así; śrutaḥ—conocido, famoso; saptamaḥ—séptimo; vartamānaḥ—en el momento actual; yaḥ—aquel que; tat—sus; apatyāni—hijos; me—de mí; śṛṇu—escucha.


Śukadeva Gosvāmī dijo: El manu actual, Śrāddhadeva, es el hijo de Vivasvān, la deidad regente del planeta solar. Śrāddhadeva es el séptimo manu. Ahora escucha, por favor, los nombres de sus hijos.

« Previous Next »