No edit permissions for Korean

Text 10

marīcir manasas tasya
jajñe tasyāpi kaśyapaḥ
dākṣāyaṇyāṁ tato ’dityāṁ
vivasvān abhavat sutaḥ

marīciḥ — the great saintly person known as Marīci; manasaḥ tasya — from the mind of Lord Brahmā; jajñe — took birth; tasya api — from Marīci; kaśyapaḥ — Kaśyapa (took birth); dākṣāyaṇyām — in the womb of the daughter of Mahārāja Dakṣa; tataḥ — thereafter; adityām — in the womb of Aditi; vivasvān — Vivasvān; abhavat — took birth; sutaḥ — a son.

From the mind of Lord Brahmā, Marīci took birth, from the semen of Marīci, Kaśyapa appeared, and from Kaśyapa, by the womb of Dakṣa’s daughter Aditi, Vivasvān took birth.

« Previous Next »