No edit permissions for Čeština

SLOKA 10

marīcir manasas tasya
jajñe tasyāpi kaśyapaḥ
dākṣāyaṇyāṁ tato ’dityāṁ
vivasvān abhavat sutaḥ

marīciḥ—velký světec Marīci; manasaḥ tasya—z mysli Pána Brahmy; jajñe—zrodil se; tasya api—Marīcimu; kaśyapaḥ—Kaśyapa (narodil se); dākṣāyaṇyām—z lůna dcery Dakṣi Mahārāje; tataḥ—potom; adityām — z lůna Aditi; vivasvān—Vivasvān; abhavat—narodil se; sutaḥ—syn.

Z mysli Pána Brahmy se zrodil Marīci a prostřednictvím Marīciho semene přišel na svět Kaśyapa. Kaśyapovi se z lůna Aditi, dcery Dakṣi Mahārāje, narodil Vivasvān.

« Previous Next »