No edit permissions for Português

VERSO 10

marīcir manasas tasya
jajñe tasyāpi kaśyapaḥ
dākṣāyaṇyāṁ tato ’dityāṁ
vivasvān abhavat sutaḥ

marīciḥ — o grande santo conhecido como Marīci; manasaḥ tasya — da mente do senhor Brahmā; jajñe — nasceu; tasya api — de Marīci; kaśyapaḥ — Kaśyapa (nasceu); dākṣāyaṇyām — no ventre da filha de Mahārāja Dakṣa; tataḥ — depois disso; adityām — no ventre de Aditi; vivasvān — Vivasvān; abhavat — nasceu; sutaḥ — um filho.

Da mente do senhor Brahmā, nasceu Marīci, e do sêmen de Marīci, apareceu Kaśyapa. De Kaśyapa, através do ventre de Aditi, nasceu Vivasvān.

« Previous Next »