No edit permissions for Korean

Text 12

aṅgadaś citraketuś ca
lakṣmaṇasyātmajau smṛtau
takṣaḥ puṣkala ity āstāṁ
bharatasya mahīpate

aṅgadaḥ — Aṅgada; citraketuḥ — Citraketu; ca — also; lakṣmaṇasya — of Lord Lakṣmaṇa; ātmajau — two sons; smṛtau — were said to be; takṣaḥ — Takṣa; puṣkalaḥ — Puṣkala; iti — thus; āstām — were; bharatasya — of Lord Bharata; mahīpate — O King Parīkṣit.

O Mahārāja Parīkṣit, Lord Lakṣmaṇa had two sons, named Aṅgada and Citraketu, and Lord Bharata also had two sons, named Takṣa and Puṣkala.

« Previous Next »