No edit permissions for Korean

Text 17

kṛtirātas tatas tasmān
mahāromā ca tat-sutaḥ
svarṇaromā sutas tasya
hrasvaromā vyajāyata

kṛtirātaḥ — Kṛtirāta; tataḥ — from Mahādhṛti; tasmāt — from Kṛtirāta; mahāromā — a son named Mahāromā; ca — also; tat-sutaḥ — his son; svarṇaromā — Svarṇaromā; sutaḥ tasya — his son; hrasvaromā — Hrasvaromā; vyajāyata — were all born.

From Mahādhṛti was born a son named Kṛtirāta, from Kṛtirāta was born Mahāromā, from Mahāromā came a son named Svarṇaromā, and from Svarṇaromā came Hrasvaromā.

« Previous Next »