No edit permissions for Português

VERSO 17

kṛtirātas tatas tasmān
mahāromā ca tat-sutaḥ
svarṇaromā sutas tasya
hrasvaromā vyajāyata

kṛtirātaḥ — Kṛtirāta; tataḥ — de Mahādhṛti; tasmāt — de Kṛtirāta; mahāromā — um filho chamado Mahāromā; ca — também; tat-sutaḥ — seu filho; svarṇaromā — Svarṇaromā; sutaḥ tasya — seu filho; hrasva­romā — Hrasvaromā; vyajāyata — todos nasceram.

De Mahādhṛti, nasceu um filho chamado Kṛtirāta; de Kṛtirāta, nasceu Mahāromā; de Mahāromā, veio um filho chamado Svarṇaromā, e de Svarṇaromā, veio Hrasvaromā.

« Previous Next »