No edit permissions for Korean

Text 16

maroḥ pratīpakas tasmāj
jātaḥ kṛtaratho yataḥ
devamīḍhas tasya putro
viśruto ’tha mahādhṛtiḥ

maroḥ — of Maru; pratīpakaḥ — a son named Pratīpaka; tasmāt — from Pratīpaka; jātaḥ — was born; kṛtarathaḥ — a son named Kṛtaratha; yataḥ — and from Kṛtaratha; devamīḍhaḥ — Devamīḍha; tasya — of Devamīḍha; putraḥ — a son; viśrutaḥ — Viśruta; atha — from him; mahādhṛtiḥ — a son named Mahādhṛti.

The son of Maru was Pratīpaka, and the son of Pratīpaka was Kṛtaratha. From Kṛtaratha came Devamīḍha; from Devamīḍha, Viśruta; and from Viśruta, Mahādhṛti.

« Previous Next »