No edit permissions for Korean

Text 20

vītihotras tv indrasenāt
tasya satyaśravā abhūt
uruśravāḥ sutas tasya
devadattas tato ’bhavat

vītihotraḥ — Vītihotra; tu — but; indrasenāt — from Indrasena; tasya — of Vītihotra; satyaśravāḥ — known by the name Satyaśravā; abhūt — there was; uruśravāḥ — Uruśravā; sutaḥ — was the son; tasya — of him (Satyaśravā); devadattaḥ — Devadatta; tataḥ — from Uruśravā; abhavat — there was.

From Indrasena came Vītihotra, from Vītihotra came Satyaśravā, from Satyaśravā came the son named Uruśravā, and from Uruśravā came Devadatta.

« Previous Next »