No edit permissions for Korean

Text 23

tat-suto viśadas tasya
syenajit samajāyata
rucirāśvo dṛḍhahanuḥ
kāśyo vatsaś ca tat-sutāḥ

tat-sutaḥ — the son of Jayadratha; viśadaḥ — Viśada; tasya — the son of Viśada; syenajit — Syenajit; samajāyata — was born; rucirāśvaḥ — Rucirāśva; dṛḍhahanuḥ — Dṛḍhahanu; kāśyaḥ — Kāśya; vatsaḥ — Vatsa; ca — also; tat-sutāḥ — sons of Syenajit.

The son of Jayadratha was Viśada, and his son was Syenajit. The sons of Syenajit were Rucirāśva, Dṛḍhahanu, Kāśya and Vatsa.

« Previous Next »