No edit permissions for Korean

Text 42

pariplavaḥ sutas tasmān
medhāvī sunayātmajaḥ
nṛpañjayas tato dūrvas
timis tasmāj janiṣyati

pariplavaḥ — Pariplava; sutaḥ — the son; tasmāt — from him (Pariplava); medhāvī — Medhāvī; sunaya-ātmajaḥ — the son of Sunaya; nṛpañjayaḥ — Nṛpañjaya; tataḥ — from him; dūrvaḥ — Dūrva; timiḥ — Timi; tasmāt — from him; janiṣyati — will take birth.

The son of Sukhīnala will be Pariplava, and his son will be Sunaya. From Sunaya will come a son named Medhāvī; from Medhāvī, Nṛpañjaya; from Nṛpañjaya, Dūrva; and from Dūrva, Timi.

« Previous Next »