No edit permissions for Korean

Text 2

janamejayas tasya putro
mahāśālo mahāmanāḥ
uśīnaras titikṣuś ca
mahāmanasa ātmajau

janamejayaḥ — Janamejaya; tasya — of him (Janamejaya); putraḥ — a son; mahāśālaḥ — Mahāśāla; mahāmanāḥ — (from Mahāśāla) a son named Mahāmanā; uśīnaraḥ — Uśīnara; titikṣuḥ — Titikṣu; ca — and; mahāmanasaḥ — from Mahāmanā; ātmajau — two sons.

From Sṛñjaya came a son named Janamejaya. From Janamejaya came Mahāśāla; from Mahāśāla, Mahāmanā; and from Mahāmanā two sons, named Uśīnara and Titikṣu.

« Previous Next »